Original

त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ ६ ॥

Segmented

त्वया लोक-गुरुः साक्षात् सर्व-लोक-पितामहः आराधितो द्विजश्रेष्ठ तद्-परेण समाधिना

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
लोक लोक pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
आराधितो आराधय् pos=va,g=m,c=1,n=s,f=part
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
परेण पर pos=n,g=m,c=3,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s