Original

यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ ५९ ॥

Segmented

यत् च काष्ठम् तृणम् च अपि शुष्कम् च आर्द्रम् च भारत सर्वम् तद् भस्मसाद् भूतम् दृश्यते भरत-ऋषभ

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
काष्ठम् काष्ठ pos=n,g=n,c=1,n=s
तृणम् तृण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
शुष्कम् शुष्क pos=a,g=n,c=1,n=s
pos=i
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भस्मसाद् भस्मसात् pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s