Original

ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ ५८ ॥

Segmented

ततो दिनकरैः दीप्तैः सप्तभिः मनुज-अधिपैः पीयते सलिलम् सर्वम् समुद्रेषु सरित्सु च

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिनकरैः दिनकर pos=n,g=m,c=3,n=p
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
पीयते पा pos=v,p=3,n=s,l=lat
सलिलम् सलिल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
समुद्रेषु समुद्र pos=n,g=m,c=7,n=p
सरित्सु सरित् pos=n,g=f,c=7,n=p
pos=i