Original

ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च ।प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ ५७ ॥

Segmented

ततस् तानि अल्प-साराणि सत्त्वानि क्षुधितानि च प्रलयम् यान्ति भूयिष्ठम् पृथिव्याम् पृथिवीपते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तानि तद् pos=n,g=n,c=1,n=p
अल्प अल्प pos=a,comp=y
साराणि सार pos=n,g=n,c=1,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
क्षुधितानि क्षुध् pos=va,g=n,c=1,n=p,f=part
pos=i
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s