Original

तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये ।अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ ५६ ॥

Segmented

तस्मिन् युग-सहस्र-अन्ते सम्प्राप्ते च आयुषः क्षये अनावृष्टिः महा-राज जायते बहु-वार्षिकी

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
अनावृष्टिः अनावृष्टि pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जायते जन् pos=v,p=3,n=s,l=lat
बहु बहु pos=a,comp=y
वार्षिकी वार्षिक pos=a,g=f,c=1,n=s