Original

विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् ।व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ ५५ ॥

Segmented

विपरीतास् तदा नार्यो वञ्चयित्वा रहः पतीन् व्युच्चरन्ति अपि दुःशीला दासैः पशुभिः एव च

Analysis

Word Lemma Parse
विपरीतास् विपरीत pos=a,g=f,c=1,n=p
तदा तदा pos=i
नार्यो नारी pos=n,g=f,c=1,n=p
वञ्चयित्वा वञ्चय् pos=vi
रहः रहस् pos=n,g=n,c=2,n=s
पतीन् पति pos=n,g=m,c=2,n=p
व्युच्चरन्ति व्युच्चर् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
दुःशीला दुःशील pos=a,g=f,c=1,n=p
दासैः दास pos=n,g=m,c=3,n=p
पशुभिः पशु pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i