Original

क्षीणे युगे महाराज तरुणा वृद्धशीलिनः ।तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ ५४ ॥

Segmented

क्षीणे युगे महा-राज तरुणा वृद्ध-शीलिन् तरुणानाम् च यत् शीलम् तद् वृद्धेषु प्रजायते

Analysis

Word Lemma Parse
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
युगे युग pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तरुणा तरुण pos=a,g=m,c=1,n=p
वृद्ध वृद्ध pos=a,comp=y
शीलिन् शीलिन् pos=a,g=m,c=1,n=p
तरुणानाम् तरुण pos=a,g=m,c=6,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat