Original

सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ ५२ ॥

Segmented

सप्त-वर्ष-अष्ट-वर्षाः च स्त्रियो गर्भ-धर नृप दश-द्वादश-वर्षाणाम् पुंसाम् पुत्रः प्रजायते

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अष्ट अष्टन् pos=n,comp=y
वर्षाः वर्ष pos=n,g=f,c=1,n=p
pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
गर्भ गर्भ pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
दश दशन् pos=n,comp=y
द्वादश द्वादशन् pos=n,comp=y
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat