Original

धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ।हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ॥ ५० ॥

Segmented

धनम् विश्वासतो न्यस्तम् मिथो भूयिष्ठशो नराः हर्तुम् व्यवसिता राजन् माया-आचार-समन्विताः

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
विश्वासतो विश्वास pos=n,g=m,c=5,n=s
न्यस्तम् न्यस् pos=va,g=n,c=2,n=s,f=part
मिथो मिथस् pos=i
भूयिष्ठशो भूयिष्ठशस् pos=i
नराः नर pos=n,g=m,c=1,n=p
हर्तुम् हृ pos=vi
व्यवसिता व्यवसा pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
माया माया pos=n,comp=y
आचार आचार pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p