Original

चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ ५ ॥

Segmented

चतुर्विधानि विप्रर्षे यथावत् परमेष्ठिना वायु-भूताः दिशः कृत्वा विक्षिप्य अपः ततस् ततः

Analysis

Word Lemma Parse
चतुर्विधानि चतुर्विध pos=a,g=n,c=2,n=p
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
यथावत् यथावत् pos=i
परमेष्ठिना परमेष्ठिन् pos=n,g=m,c=3,n=s
वायु वायु pos=n,comp=y
भूताः भू pos=va,g=f,c=2,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
विक्षिप्य विक्षिप् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
ततः ततस् pos=i