Original

अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत ।संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ॥ ४९ ॥

Segmented

अधर्मिष्ठैः उपायैः च प्रजा व्यवहरन्ति उत संचयेन अपि च अल्पेन भवन्ति आढ्याः मद-अन्विताः

Analysis

Word Lemma Parse
अधर्मिष्ठैः अधर्मिष्ठ pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
व्यवहरन्ति व्यवहृ pos=v,p=3,n=p,l=lat
उत उत pos=i
संचयेन संचय pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
आढ्याः आढ्य pos=a,g=m,c=1,n=p
मद मद pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p