Original

अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा ।दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ ४८ ॥

Segmented

अल्प-आयुषः दरिद्राः च धर्मिष्ठा मानवास् तदा दीर्घ-आयुषः समृद्धाः च विधर्माणो युग-क्षये

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
दरिद्राः दरिद्र pos=a,g=m,c=1,n=p
pos=i
धर्मिष्ठा धर्मिष्ठ pos=a,g=m,c=1,n=p
मानवास् मानव pos=n,g=m,c=1,n=p
तदा तदा pos=i
दीर्घ दीर्घ pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part
pos=i
विधर्माणो विधर्मन् pos=a,g=m,c=1,n=p
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s