Original

धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥ ४७ ॥

Segmented

धर्मिष्ठाः परिहीयन्ते पापीयान् वर्धते जनः धर्मस्य बल-हानिः स्याद् अधर्मः च बली तथा

Analysis

Word Lemma Parse
धर्मिष्ठाः धर्मिष्ठ pos=a,g=m,c=1,n=p
परिहीयन्ते परिहा pos=v,p=3,n=p,l=lat
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
हानिः हानि pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
बली बलिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i