Original

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ ४६ ॥

Segmented

भूयिष्ठम् कूट-मानेभिः च पण्यम् विक्रीणते जनाः वणिजः च नर-व्याघ्र बहु-मायाः भवन्ति उत

Analysis

Word Lemma Parse
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
कूट कूट pos=n,comp=y
मानेभिः मान pos=n,g=m,c=3,n=p
pos=i
पण्यम् पण्य pos=n,g=n,c=2,n=s
विक्रीणते विक्री pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
वणिजः वणिज् pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
मायाः माया pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i