Original

यथर्तुवर्षी भगवान्न तथा पाकशासनः ।न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ।अधर्मफलमत्यर्थं तदा भवति चानघ ॥ ४४ ॥

Segmented

यथर्तु वर्षी भगवान् न तथा पाकशासनः न तदा सर्व-बीजानि सम्यग् रोहन्ति भारत अधर्म-फलम् अत्यर्थम् तदा भवति च अनघ

Analysis

Word Lemma Parse
यथर्तु यथर्तु pos=i
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
बीजानि बीज pos=n,g=n,c=1,n=p
सम्यग् सम्यक् pos=i
रोहन्ति रुह् pos=v,p=3,n=p,l=lat
भारत भारत pos=a,g=m,c=8,n=s
अधर्म अधर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
अत्यर्थम् अत्यर्थ pos=a,g=n,c=1,n=s
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s