Original

बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः ।आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ ४३ ॥

Segmented

बहु-पाषण्ड-संकीर्णाः पर-अन्न-गुण-वादिनः आश्रमा मनुज-व्याघ्र न भवन्ति युग-क्षये

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पाषण्ड पाषण्ड pos=n,comp=y
संकीर्णाः संकृ pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
अन्न अन्न pos=n,comp=y
गुण गुण pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
आश्रमा आश्रम pos=n,g=m,c=1,n=p
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s