Original

मिथ्या च नखरोमाणि धारयन्ति नरास्तदा ।अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ ४१ ॥

Segmented

मिथ्या च नख-रोमाणि धारयन्ति नरास् तदा अर्थ-लोभात् नर-व्याघ्र वृथा च ब्रह्मचारिणः

Analysis

Word Lemma Parse
मिथ्या मिथ्या pos=i
pos=i
नख नख pos=n,comp=y
रोमाणि रोमन् pos=n,g=n,c=2,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
नरास् नर pos=n,g=m,c=1,n=p
तदा तदा pos=i
अर्थ अर्थ pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वृथा वृथा pos=i
pos=i
ब्रह्मचारिणः ब्रह्मचारिन् pos=a,g=m,c=1,n=p