Original

करभारभयात्पुंसो गृहस्थाः परिमोषकाः ।मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ॥ ४० ॥

Segmented

कर-भार-भयात् पुंसो गृहस्थाः परिमोषकाः मुनि-छद्म-आकृति-छन्नाः वाणिज्यम्

Analysis

Word Lemma Parse
कर कर pos=n,comp=y
भार भार pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
पुंसो पुंस् pos=n,g=m,c=1,n=p
गृहस्थाः गृहस्थ pos=n,g=m,c=1,n=p
परिमोषकाः परिमोषक pos=a,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
आकृति आकृति pos=n,comp=y
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s