Original

प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ॥ ४ ॥

Segmented

प्रलये च अपि निर्वृत्ते प्रबुद्धे च पितामहे त्वम् एव सृज्यमानानि भूतानि इह प्रपश्यसि

Analysis

Word Lemma Parse
प्रलये प्रलय pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
निर्वृत्ते निर्वृत् pos=va,g=m,c=7,n=s,f=part
प्रबुद्धे प्रबुध् pos=va,g=m,c=7,n=s,f=part
pos=i
पितामहे पितामह pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
सृज्यमानानि सृज् pos=va,g=n,c=2,n=p,f=part
भूतानि भूत pos=n,g=n,c=2,n=p
इह इह pos=i
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat