Original

लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ ३९ ॥

Segmented

लोभ-मोह-परीताः च मिथ्या धर्म-ध्वज-आवृताः भिक्षा-अर्थम् पृथिवी-पालैः चञ्चूर्यन्ते द्विजैः

Analysis

Word Lemma Parse
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
परीताः परी pos=va,g=m,c=1,n=p,f=part
pos=i
मिथ्या मिथ्या pos=i
धर्म धर्म pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
चञ्चूर्यन्ते द्विज pos=n,g=m,c=3,n=p
द्विजैः दिश् pos=n,g=f,c=1,n=p