Original

ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् ।नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ ३८ ॥

Segmented

ब्रह्म-वध्या-अवलिप्तानाम् तथा मिथ्या अभिशंसिन् नृपाणाम् पृथिवी-पालैः प्रतिगृह्णन्ति वै द्विजाः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,comp=y
अवलिप्तानाम् अवलिप् pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i
मिथ्या मिथ्या pos=i
अभिशंसिन् अभिशंसिन् pos=a,g=m,c=6,n=p
नृपाणाम् नृप pos=n,g=m,c=6,n=p
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
प्रतिगृह्णन्ति प्रतिग्रह् pos=v,p=3,n=p,l=lat
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p