Original

युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ।न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ।रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ ३४ ॥

Segmented

युग-अन्ते मनुज-व्याघ्र भवन्ति बहु-जन्तवः न तथा घ्राण-युक्ताः च सर्व-गन्धाः विशाम् पते रसाः च मनुज-व्याघ्र न तथा स्वादु-योगिन्

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
बहु बहु pos=a,comp=y
जन्तवः जन्तु pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
घ्राण घ्राण pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्व सर्व pos=n,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रसाः रस pos=n,g=m,c=1,n=p
pos=i
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
तथा तथा pos=i
स्वादु स्वादु pos=a,comp=y
योगिन् योगिन् pos=a,g=m,c=1,n=p