Original

बहुशून्या जनपदा मृगव्यालावृता दिशः ।युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ।भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ॥ ३३ ॥

Segmented

बहु-शून्याः जनपदा मृग-व्याल-आवृताः दिशः युग-अन्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः भोवादिनस् तथा शूद्रा ब्राह्मणाः च आर्य-वादिनः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
शून्याः शून्य pos=a,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
मृग मृग pos=n,comp=y
व्याल व्याल pos=n,comp=y
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=1,n=p
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
वृथा वृथा pos=i
pos=i
ब्रह्मचारिणः ब्रह्मचारिन् pos=a,g=m,c=1,n=p
भोवादिनस् भोवादिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
शूद्रा शूद्र pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
आर्य आर्य pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p