Original

अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः ।अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ॥ ३२ ॥

Segmented

अल्प-आयुषः स्वल्प-बलाः अल्प-तेजः-पराक्रमाः अल्प-देह-अल्प-साराः च तथा सत्य-अल्प-भाषिणः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
स्वल्प स्वल्प pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
तेजः तेजस् pos=n,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
देह देह pos=n,comp=y
अल्प अल्प pos=a,comp=y
साराः सार pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
सत्य सत्य pos=n,comp=y
अल्प अल्प pos=a,comp=y
भाषिणः भाषिन् pos=a,g=m,c=1,n=p