Original

न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ॥ ३१ ॥

Segmented

न तदा ब्राह्मणः कश्चित् स्वधर्मम् उपजीवति क्षत्रिया अपि वैश्याः च विकर्मन्-स्थाः नर-अधिपैः

Analysis

Word Lemma Parse
pos=i
तदा तदा pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
अपि अपि pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
pos=i
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s