Original

आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ॥ ३० ॥

Segmented

आन्ध्राः शकाः पुलिन्दाः च यवनाः च नर-अधिपाः काम्बोजा और्णिकाः शूद्राः तथा आभीराः नर-उत्तम

Analysis

Word Lemma Parse
आन्ध्राः आन्ध्र pos=n,g=m,c=1,n=p
शकाः शक pos=n,g=m,c=1,n=p
पुलिन्दाः पुलिन्द pos=n,g=m,c=1,n=p
pos=i
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
काम्बोजा काम्बोज pos=n,g=m,c=1,n=p
और्णिकाः और्णिक pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
आभीराः आभीर pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s