Original

अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ॥ ३ ॥

Segmented

अनन्तरिक्षे लोके ऽस्मिन् देव-दानव-वर्जिते त्वम् एव प्रलये विप्र ब्रह्माणम् उपतिष्ठसि

Analysis

Word Lemma Parse
अनन्तरिक्षे अनन्तरिक्ष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
वर्जिते वर्जय् pos=va,g=m,c=7,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
प्रलये प्रलय pos=n,g=m,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
उपतिष्ठसि उपस्था pos=v,p=2,n=s,l=lat