Original

निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः ।ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ २७ ॥

Segmented

निवृत्त-यज्ञ-स्वाध्यायाः पिण्ड-उदक-विवर्जिताः ब्राह्मणाः सर्व-भक्षाः च भविष्यन्ति कलौ युगे

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
यज्ञ यज्ञ pos=n,comp=y
स्वाध्यायाः स्वाध्याय pos=n,g=m,c=1,n=p
पिण्ड पिण्ड pos=n,comp=y
उदक उदक pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
कलौ कलि pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s