Original

ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ॥ २६ ॥

Segmented

ब्राह्मणाः शूद्र-कर्माणः तथा शूद्रा धन-अर्जकाः क्षत्र-धर्मेण वा अपि अत्र वर्तयन्ति गते युगे

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
शूद्र शूद्र pos=n,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
शूद्रा शूद्र pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
अर्जकाः अर्जक pos=a,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वा वा pos=i
अपि अपि pos=i
अत्र अत्र pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
गते गम् pos=va,g=n,c=7,n=s,f=part
युगे युग pos=n,g=n,c=7,n=s