Original

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ २४ ॥

Segmented

अल्प-अवशिष्टे तु तदा युग-अन्ते भरत-ऋषभ सहस्र-अन्ते नराः सर्वे प्रायशो अनृत-वादिनः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टे अवशिष् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p