Original

क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ।एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ॥ २२ ॥

Segmented

क्षीणे कलि-युगे च एव प्रवर्तति कृतम् युगम् एषा द्वादश-साहस्री युग-आख्या परिकीर्तिता

Analysis

Word Lemma Parse
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
प्रवर्तति प्रवृत् pos=v,p=3,n=s,l=lat
कृतम् कृत pos=n,g=n,c=1,n=s
युगम् युग pos=n,g=n,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
साहस्री साहस्र pos=a,g=f,c=1,n=s
युग युग pos=n,comp=y
आख्या आख्या pos=n,g=f,c=1,n=s
परिकीर्तिता परिकीर्तय् pos=va,g=f,c=1,n=s,f=part