Original

सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।तस्य वर्षशतं संध्या संध्यांशश्च ततः परम् ।संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय ॥ २१ ॥

Segmented

सहस्रम् एकम् वर्षाणाम् ततः कलि-युगम् स्मृतम् तस्य वर्ष-शतम् संध्या संध्यांशः च ततः परम् संध्या-संध्यांशयोः तुल्यम् प्रमाणम् उपधारय

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
ततः ततस् pos=i
कलि कलि pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
संध्यांशः संध्यांश pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
संध्या संध्या pos=n,comp=y
संध्यांशयोः संध्यांश pos=n,g=m,c=6,n=d
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
उपधारय उपधारय् pos=v,p=2,n=s,l=lot