Original

तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।तस्यापि द्विशती संध्या संध्यांशश्च ततः परम् ॥ २० ॥

Segmented

तथा वर्ष-सहस्रे द्वे द्वापरम् परिमाणतः तस्य अपि द्विशती संध्या संध्यांशः च ततः परम्

Analysis

Word Lemma Parse
तथा तथा pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
परिमाणतः परिमाण pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
द्विशती द्विशत pos=a,g=f,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
संध्यांशः संध्यांश pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s