Original

नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।न चापीह समः कश्चिदायुषा तव विद्यते ।वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥ २ ॥

Segmented

न एके युग-सहस्र-अन्ताः त्वया दृष्टा महा-मुने न च अपि इह समः कश्चिद् आयुषा तव विद्यते वर्जयित्वा महात्मानम् ब्राह्मणम् परमेष्ठिनम्

Analysis

Word Lemma Parse
pos=i
एके एक pos=n,g=m,c=1,n=p
युग युग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
pos=i
अपि अपि pos=i
इह इह pos=i
समः सम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आयुषा आयुस् pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वर्जयित्वा वर्जय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
परमेष्ठिनम् परमेष्ठिन् pos=n,g=m,c=2,n=s