Original

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥ १९ ॥

Segmented

त्रीणि वर्ष-सहस्राणि त्रेता-युगम् इह उच्यते तस्य तावच्छती संध्या संध्यांशः च ततः परम्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
त्रेता त्रेता pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तावच्छती तावच्छत pos=a,g=f,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
संध्यांशः संध्यांश pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s