Original

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥ १८ ॥

Segmented

चत्वारि आहुः सहस्राणि वर्षाणाम् तत् कृतम् युगम् तस्य तावच्छती संध्या संध्यांशः च ततः परम्

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
कृतम् कृत pos=n,g=n,c=2,n=s
युगम् युग pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तावच्छती तावच्छत pos=a,g=f,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
संध्यांशः संध्यांश pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s