Original

सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ १७ ॥

Segmented

सर्वम् आश्चर्यम् एव एतत् निर्वृत्तम् राज-सत्तम आदितो मनुज-व्याघ्र कृत्स्नस्य जगतः क्षये

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निर्वृत्तम् निर्वृत् pos=va,g=n,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
आदितो आदितस् pos=i
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s