Original

एष कर्ता न क्रियते कारणं चापि पौरुषे ।यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ॥ १६ ॥

Segmented

एष कर्ता न क्रियते कारणम् च अपि पौरुषे यो हि एनम् पुरुषम् वेत्ति देवा अपि न तम् विदुः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पौरुषे पौरुष pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
देवा देव pos=n,g=m,c=1,n=p
अपि अपि pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit