Original

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।एष कर्ता विकर्ता च सर्वभावनभूतकृत् ॥ १४ ॥

Segmented

य एष पृथु-दीर्घ-अक्षः पीत-वासाः जनार्दनः एष कर्ता विकर्ता च सर्व-भावन-भूत-कृत्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
दीर्घ दीर्घ pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पीत पीत pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भावन भावन pos=a,comp=y
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s