Original

मार्कण्डेय उवाच ।हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ।पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १३ ॥

Segmented

मार्कण्डेय उवाच हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे पुरुषाय पुराणाय शाश्वताय अव्ययाय च

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नमस्कृत्वा नमस्कृ pos=vi
स्वयम्भुवे स्वयम्भु pos=n,g=m,c=4,n=s
पुरुषाय पुरुष pos=n,g=m,c=4,n=s
पुराणाय पुराण pos=a,g=m,c=4,n=s
शाश्वताय शाश्वत pos=a,g=m,c=4,n=s
अव्ययाय अव्यय pos=a,g=m,c=4,n=s
pos=i