Original

इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः ।सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ॥ १२९ ॥

Segmented

इति उक्तवान् स मया श्रीमान् देवदेवो महा-द्युतिः सान्त्वयन् माम् इदम् वाक्यम् उवाच वदताम् वरः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देवदेवो देवदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s