Original

एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया ।त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ।महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ १२८ ॥

Segmented

एतद् इच्छामि देवेश श्रोतुम् ब्राह्मण-काम्या त्वत्तः कमलपत्त्र-अक्ष विस्तरेण यथातथम् महान् हि एतत् अचिन्त्यम् च यद् अहम् दृष्टवान् प्रभो

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
देवेश देवेश pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
ब्राह्मण ब्राह्मण pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कमलपत्त्र कमलपत्त्र pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s