Original

किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ १२७ ॥

Segmented

किमर्थम् च जगत् सर्वम् शरीर-स्थम् ते अनघ कियन्तम् च त्वया कालम् इह स्थेयम् अरिंदम

Analysis

Word Lemma Parse
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
शरीर शरीर pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
कियन्तम् कियत् pos=a,g=m,c=2,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कालम् काल pos=n,g=m,c=2,n=s
इह इह pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
अरिंदम अरिंदम pos=a,g=m,c=8,n=s