Original

इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित ।इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ॥ १२६ ॥

Segmented

इच्छामि पुण्डरीकाक्ष ज्ञातुम् त्वा अहम् अनिन्दित इह भूत्वा शिशुः साक्षात् किम् भवान् अवतिष्ठते पीत्वा जगद् इदम् विश्वम् एतद् आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
ज्ञातुम् ज्ञा pos=vi
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनिन्दित अनिन्दित pos=a,g=m,c=8,n=s
इह इह pos=i
भूत्वा भू pos=vi
शिशुः शिशु pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
किम् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat
पीत्वा पा pos=vi
जगद् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विश्वम् विश्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat