Original

तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् ।ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ॥ १२२ ॥

Segmented

तम् अहम् प्राञ्जलिः भूत्वा नमस्कृत्य इदम् अब्रुवम् ज्ञातुम् इच्छामि देव त्वाम् मायाम् च इमाम् ते उत्तमाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
नमस्कृत्य नमस्कृ pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
देव देव pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s