Original

विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च ।दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ १२१ ॥

Segmented

विनयेन अञ्जलिम् कृत्वा प्रयत्नेन उपगम्य च दृष्टो मया स भूतात्मा देवः कमल-लोचनः

Analysis

Word Lemma Parse
विनयेन विनय pos=n,g=m,c=3,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
उपगम्य उपगम् pos=vi
pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s