Original

प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ ।दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ॥ १२० ॥

Segmented

प्रयतेन मया मूर्ध्ना गृहीत्वा हि अभिवन्दितौ दृष्ट्वा अपरिमितम् तस्य प्रभावम् अमित-ओजसः

Analysis

Word Lemma Parse
प्रयतेन प्रयम् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
गृहीत्वा ग्रह् pos=vi
हि हि pos=i
अभिवन्दितौ अभिवन्द् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
अपरिमितम् अपरिमित pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s