Original

अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥ १२ ॥

Segmented

अनुभूतम् हि बहुशस् त्वया एकेन द्विजोत्तम न ते अस्ति अविदितम् किंचित् सर्व-लोकेषु नित्यदा

Analysis

Word Lemma Parse
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
बहुशस् बहुशस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
नित्यदा नित्यदा pos=i