Original

मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ॥ ११८ ॥

Segmented

मुहूर्ताद् अथ मे दृष्टिः प्रादुर्भूता पुनः नवा यया निर्मुक्तम् आत्मानम् अपश्यम् लब्ध-चेतसम्

Analysis

Word Lemma Parse
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
अथ अथ pos=i
मे मद् pos=n,g=,c=6,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
प्रादुर्भूता प्रादुर्भू pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
नवा नव pos=a,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
निर्मुक्तम् निर्मुच् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
लब्ध लभ् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s