Original

ततो मामब्रवीद्वीर स बालः प्रहसन्निव ।श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ ११६ ॥

Segmented

ततो माम् अब्रवीद् वीर स बालः प्रहसन्न् इव श्रीवत्स-धारी द्युतिमान् पीत-वासाः महा-द्युतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वीर वीर pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
श्रीवत्स श्रीवत्स pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
पीत पीत pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s